Learn Sanskrit Online
Kanal-Details
Learn Sanskrit Online
This podcast is for Sanskrit Lovers who are inclined to learn Sankrit on go. This will cover the casts in Sanskrit. They may be Shlokas, Songs, Poetry, Conversations in Sanskrit. For learning Sanskrit online www.sanskritmaitri.com; whatsapp +918454888484.
Neueste Episoden
10 Episoden
Eighteen chapter of Bhagwad-geeta | मोक्षसंन्यासयोगः mokṣasaṁnyāsayogaḥ
Eighteen chapter of Bhagwad-geeta | मोक्षसंन्यासयोगः mokṣasaṁnyāsayogaḥ

Bhagwad-geeta Fifth chapter | संन्यासयोगः saṁnyāsayogaḥ
"अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्िचतम्।।5.1।।""श्री भगवानुवाचसंन्यासः कर्मयोगश्च निःश्रेयसकर...


Sixteen Chapter of Bhagwad-geeta | daivāsurasaṁpadvibhāgayogaḥ
श्री भगवानुवाच अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः।दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्।।16.1।।अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।दया भ...

Third Chapter of Bhgawad-geeta | karmayogaḥ
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।।व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।तदेकं वद निश्िचत्य येन श...

Fourteen Chapter | Bhagwad-Geeta | Guna-traya-vibahga Yog
Voice credit to "Kavita Thakkar"
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।।
इदं ज्...

Fifteenth Chapter | Bhagwad-Geeta |Puruṣottamayogaḥ
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः...

Introduction to the Bhagwadgeeta-Podcast-series
A lot of Sadhakas need help in improving the pronunciations and remembering this eternal knowledge effortlessly. In this podcast series of Bhagwadgeet...

Second Chapter | Bhagwad-Geeta | Sankhya Yog
Second Chapter of the Bhagwad-Geeta | Sankhya Yog न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषाम
स...

First Chapter | Bhagwad-geeta | Arjun Vishad Yog
This talks about the state of mind of Arjun while he sees all this relatives and friends ready to fight against him in the Kurukshetra. This makes him...