大師智慧 Love and Wisdom from the Himalayas
Kanal-Details
大師智慧 Love and Wisdom from the Himalayas
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧 Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition
Neueste Episoden
195 Episoden
瑜珈經第四篇-獨存篇 第一經 Yoga Sutras IV.1
IV.1 janmauṣadhi-mantra-tapaḥ-samādhi-jāḥ siddhayaḥ
出生、藥物、咒語、苦行、三摩地生起悉地。
janma- : 出生
oṣadhi- :藥物
man...

瑜珈經第四篇-獨存篇 第二經 Yoga Sutras IV.2
IV.2 jāty-antara-pariṇāmaḥ prakṛty-āpūrāt
以前因流注而轉異類。
jāti- : 種類,族類,身類
antara- :不同
pariṇāmaḥ :變化,轉化...

瑜珈經第四篇-獨存篇 第三經 Yoga Sutras IV.3
IV.3 nimittamaprayojakaṁ prakṛtīnāṁ varaṇabhedastu tataḥ kṣetrikavat
非以外力推動前因,而似農以彼通淤。
nimittam- :外力
a-prayojaka...

瑜珈經第四篇-獨存篇 第四經 Yoga Sutras IV.4
IV.4 nirmāṇa-cittāny asmitā-mātrāt
以唯我生諸化心。
nirmāṇa- :創造物、化物
cittāni:(諸)心
asmitā-mātrāt :(以)唯有我

瑜珈經第四篇-獨存篇 第五經 Yoga Sutras IV.5
IV.5 pravṛtti-bhede prayojakaṁ cittam ekam anekeṣām
於異行,一心控多。
pravṛtti- :傾向,行為
bhede :(於)不同
prayojakaṁ :...

瑜珈經第四篇-獨存篇 第六經 Yoga Sutras IV.6
IV.6 tatra dhyānajam anāśayam
其中,由禪定而生者無殘心印。
tatra :那些(之)
dhyāna-jaṁ :禪定而有
an-āśayam :無殘餘心印,非...

瑜珈經第四篇-獨存篇 第七經 Yoga Sutras IV.7
IV.7 karmāśuklākṛṣnaṁ yoginaḥ tri-vidham itareṣām
瑜伽士之行為非白非黑,他人三種。
karma- :行為
a-śukla- :非白
a-kṛṣṇam :非...

瑜珈經第四篇-獨存篇 第八經 Yoga Sutras IV.8
IV.8 tatas tad-vipākānuguṇānām evābhivyaktir-vāsanānām
以彼等之故,唯依業熟顯現習氣。
tataḥ- :由於
tat- :它們(之)
vipāka-...

瑜珈經第四篇-獨存篇 第九經 Yoga Sutras IV.9
IV.9 jāti-deśa-kāla-vyavahitānām apy-ānantaryaṁ smṛti-saṁskārayor eka-rūpatvāt
因記憶與心印相同故,縱有出生、地域、時間之分亦無礙。
jāti-...

瑜珈經第四篇-獨存篇 第十經 Yoga Sutras IV.10
IV.10 tāsām anāditvaṁ cāśiṣo nityatvāt
因期盼無盡故,彼亦無始。
tāsām :彼等(之)
an-āditvaṁ :無始
ca- :以及
āśiṣaḥ...

瑜珈經第四篇-獨存篇 第十一經 Yoga Sutras IV.11
IV.11 hetu-phalāśrayālambanaiḥ saṁgṛhītatvād eṣām abhāve tad-abhāvaḥ
由因、果、依處、依緣聚集而有,此無則彼無。
hetu- :因,原因
pha...

瑜珈經第四篇-獨存篇 第十二經 Yoga Sutras IV.12
IV.12 atītānāgataṁ svarāupato’styadhva-bhedād dharmāṇām
過去未來為實,諸法相因時途而異。
atīta- :過去
anāgataṁ :未來
svarūpa...

瑜珈經第四篇-獨存篇 第十三經 Yoga Sutras IV.13
IV.13 te vyakta-sūkṣmāḥ guṇātmānaḥ
彼等以質性為本,顯或不顯。
te :它們
vyakta- :顯現
sūkṣmāḥ :精細、未顯現
guṇātmānaḥ...

瑜珈經第四篇-獨存篇 第十四經 Yoga Sutras IV.14
IV.14 pariṇāmaikatvād vastu-tattvam
轉化單一性故,對象為實。
pariṇāma- :轉化,產物
ekatvāt :(因為)單一性,獨特性
vastu :...

瑜珈經第四篇-獨存篇 第十五經 Yoga Sutras IV.15
IV.15 vastu-sāmye citta-bhedāt tayorvibhaktaḥ panthāḥ
同對象因心異故,二者分途。
vastu- :對象,客體,物件
sāmye :同樣
citta-...

瑜珈經第四篇-獨存篇 第十六經 Yoga Sutras IV.16
IV.16 na caika-citta-tantraṁ vastu tad apramāṇakaṁ tadā kiṁ syāt
對象亦非有賴於心地,彼無覺知則何如。
na :非
ca- :以及
eka-...

瑜珈經第四篇-獨存篇 第十七經 Yoga Sutras IV.17
IV.17 tad-uparāgāpekṣitvāc cittasya vastu jñātājñātam
心地依彼染色故,或知或不知對象。
tat- :那個
uparāga- :所染色
apekṣitvā...

瑜珈經第四篇-獨存篇 第十八經 Yoga Sutras IV.18
IV.18 sadā jñātāścitta-vṛttayas tat-prabhoḥ puruṣasyāpariṇāmitvāt
心地之作為其主所恆知,以本我不易故。
sadā :隨時,恆常
jñātāḥ- :...

瑜珈經第四篇-獨存篇 第十九經 Yoga Sutras IV.19
IV.19 na tat svābhāsaṁ dṛśyatvāt
彼非自明,以受覺故。
na :非
tat :那個,彼
sva-ābhāsaṁ- :自明
dṛśyatvāt :(由於)能...

瑜珈經第四篇-獨存篇 第二十經 Yoga Sutras IV.20
IV.20 eka-samaye cobhayānavadhāraṇam
且二者非可同時認知。
eka- :一
samaye :其時
ca- :以及
ubhaya- :二者
an-ava...

瑜珈經第四篇-獨存篇 第二十一經 Yoga Sutras IV.21
IV.21 cittāntaradṛśye buddhi-buddher-ati-prasaṅgaḥ smṛti-saṁkaraś-ca
若為別心地所覺受乃布提之布提無止境錯謬,亦記憶之混淆。
citta- :心地<...

瑜珈經第四篇-獨存篇 第二十二經 Yoga Sutras IV.22
IV.22 citer-apratisaṁkramāyās-tad-ākārāpattau sva-buddhi-saṁvedanam
覺性無易移,呈彼自布提形態故知。
citeḥ- :覺性(之)
a-pratisaṁk...

瑜珈經第四篇-獨存篇 第二十三經 Yoga Sutras IV.23
IV.23 draṣṭṛ-dṛśyoparaktaṁ cittaṁ sarvārtham
心地為見者所見染,一切均為對象。
draṣṭṛ- :見者
dṛśya- :所見對象
uparaktaṁ :被...

瑜珈經第四篇-獨存篇 第二十四經 Yoga Sutras IV.24
IV.24 tad-asaṁkhyeya-vāsanābhiś-citram api parārthaṁ saṁhatya-kāritvāt
即使彼無盡色染習氣亦為他而有,以合成作為故。
tat- :那個
a-sa...

瑜珈經第四篇-獨存篇 第二十五經 Yoga Sutras IV.25
IV.25 viśeṣa-darśina ātma-bhāva-bhāvanā-vinivṛttiḥ
於見分別者,一己本質之思惑已停。
viśeṣa- :分別
darśinaḥ :見者
ātma- :一...

瑜珈經第四篇-獨存篇 第二十六經 Yoga Sutras IV.26
IV.26 tadā viveka-nimnaṁ kaivalya-prāgbhāraṁ cittam
於是,心地傾向明辨,重獨存。
tadā :於是,所以
viveka- :明辨
nimnaṁ :傾...

瑜珈經第四篇-獨存篇 第二十七經 Yoga Sutras IV.27
IV.27 tac-chidreṣu pratyayāntarāṇi saṁskārebhyaḥ
以眾心印故,彼間隙他覺。
tat- :那個
chidreṣu :間隙,裂縫
pratyaya- :認知,...

瑜珈經第四篇-獨存篇 第二十八經 Yoga Sutras IV.28
IV.28 hānam eṣāṁ kleśavad-uktam
彼等之斷如煩惱已說。
hānam :滅,斷除
eṣāṁ :它們(之)
kleśa-vat- :如同煩惱
uktam :已...

瑜珈經第四篇-獨存篇 第二十九經 Yoga Sutras IV.29
IV.29 prasaṁkhyāne’py akusīdasya sarvathā viveka-khyāter dharma-meghaḥ samādhiḥ
於正智亦無所執著者,由根本明辨慧故,得法雲三摩地。
prasaṁk...

瑜珈經第四篇-獨存篇 第三十經 Yoga Sutras IV.30
IV.30 tataḥ kleśa-karma-nivṛttiḥ
於是煩惱業行停止。
tataḥ :於是
kleśa- :煩惱
karma- :業
nivṛttiḥ :停止,關閉
...

瑜珈經第四篇-獨存篇 第三十一經 Yoga Sutras IV.31
IV.31 tadā sarvāvaraṇa-malāpetasya jñānasyānantyāj jñeyam alpam
到此,一切不淨之蓋已除,以知識無際故,餘知者無幾。
tadā :因此,到此
...

瑜珈經第四篇-獨存篇 第三十二經 Yoga Sutras IV.32
IV.32 tataḥ kṛtārthānāṁ pariṇāma-krama-samāptir-guṇānām
於是,質性之目的已達,依序轉化結束。
tataḥ :於是
kṛta- :已達
arthānā...

瑜珈經第四篇-獨存篇 第三十三經 Yoga Sutras IV.33
IV.33 kṣaṇa-pratiyogī pariṇāmāparānta-nirgrāhyaḥ kramaḥ
剎那所對應,於轉化終局始察覺者為序。
kṣaṇa- :剎那
pratiyogī :對應,屬於

瑜珈經第四篇-獨存篇 第三十四經 Yoga Sutras IV.34
IV.34 puruṣārtha-śūnyānāṁ guṇānāṁ prati-prasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citi-śaktir iti
已盡本我使命,質性回溯原形,乃獨存,且覺性力立於...

瑜珈經第三篇-必普提篇 第一經 Yoga Sutras III.1
III.1 deśha-bandhaśh chittasya dhāraṇā
心地之繫於一處,是專注。
deśha- : 所在,處所,器官,肢體
bandhaḥ :繫屬,連結,固定
ch...

瑜珈經第三篇-必普提篇 第二經 Yoga Sutras III.2
III.2 tatra pratyayaika-tānatā dhyānam
單一知覺持續於彼處,是為禪那。
tatra : 彼處,在那個所在
pratyaya- :知覺,認知
eka-tān...

瑜珈經第三篇-必普提篇 第三經 Yoga Sutras III.3
III.3 tad evārtha-mātra-nirbhāsaṁ sva-rūpa-śhūnyam iva samādhiḥ
彼唯所對境顯現,自身若空,是為三摩地。
tad : 彼, 那個
eva :即使,...

瑜珈經第三篇-必普提篇 第四經 Yoga Sutras III.4
III.4 trayam ekatra saṁyamaḥ
三者聚合為三耶昧。
trayam:三
ekatra ;集合,成為一
saṁyamaḥ :三耶昧
專注、禪那、三摩地這...

瑜珈經第三篇-必普提篇 第五經 Yoga Sutras III.5
III.5 taj-jayāt prajñālokaḥ
調伏彼則見慧。
tat- :彼,那個
jayāt :(由於)調伏、克服、精通
pra-jñā- :完整智慧、直覺智慧

瑜珈經第三篇-必普提篇 第六經 Yoga Sutras III.6
III.6 tasya bhūmiṣhu vi-ni-yogaḥ
彼應用於諸地。
tasya :彼、那個(之)
bhūmiṣhu :(於)地
vi-ni-yogaḥ :應用、實踐、適用<...